Declension table of ?jighiṇṇvas

Deva

NeuterSingularDualPlural
Nominativejighiṇṇvat jighiṇṇuṣī jighiṇṇvāṃsi
Vocativejighiṇṇvat jighiṇṇuṣī jighiṇṇvāṃsi
Accusativejighiṇṇvat jighiṇṇuṣī jighiṇṇvāṃsi
Instrumentaljighiṇṇuṣā jighiṇṇvadbhyām jighiṇṇvadbhiḥ
Dativejighiṇṇuṣe jighiṇṇvadbhyām jighiṇṇvadbhyaḥ
Ablativejighiṇṇuṣaḥ jighiṇṇvadbhyām jighiṇṇvadbhyaḥ
Genitivejighiṇṇuṣaḥ jighiṇṇuṣoḥ jighiṇṇuṣām
Locativejighiṇṇuṣi jighiṇṇuṣoḥ jighiṇṇvatsu

Compound jighiṇṇvat -

Adverb -jighiṇṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria