Declension table of ?ghiṇṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeghiṇṇiṣyan ghiṇṇiṣyantau ghiṇṇiṣyantaḥ
Vocativeghiṇṇiṣyan ghiṇṇiṣyantau ghiṇṇiṣyantaḥ
Accusativeghiṇṇiṣyantam ghiṇṇiṣyantau ghiṇṇiṣyataḥ
Instrumentalghiṇṇiṣyatā ghiṇṇiṣyadbhyām ghiṇṇiṣyadbhiḥ
Dativeghiṇṇiṣyate ghiṇṇiṣyadbhyām ghiṇṇiṣyadbhyaḥ
Ablativeghiṇṇiṣyataḥ ghiṇṇiṣyadbhyām ghiṇṇiṣyadbhyaḥ
Genitiveghiṇṇiṣyataḥ ghiṇṇiṣyatoḥ ghiṇṇiṣyatām
Locativeghiṇṇiṣyati ghiṇṇiṣyatoḥ ghiṇṇiṣyatsu

Compound ghiṇṇiṣyat -

Adverb -ghiṇṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria