Declension table of ?jighiṇṇuṣī

Deva

FeminineSingularDualPlural
Nominativejighiṇṇuṣī jighiṇṇuṣyau jighiṇṇuṣyaḥ
Vocativejighiṇṇuṣi jighiṇṇuṣyau jighiṇṇuṣyaḥ
Accusativejighiṇṇuṣīm jighiṇṇuṣyau jighiṇṇuṣīḥ
Instrumentaljighiṇṇuṣyā jighiṇṇuṣībhyām jighiṇṇuṣībhiḥ
Dativejighiṇṇuṣyai jighiṇṇuṣībhyām jighiṇṇuṣībhyaḥ
Ablativejighiṇṇuṣyāḥ jighiṇṇuṣībhyām jighiṇṇuṣībhyaḥ
Genitivejighiṇṇuṣyāḥ jighiṇṇuṣyoḥ jighiṇṇuṣīṇām
Locativejighiṇṇuṣyām jighiṇṇuṣyoḥ jighiṇṇuṣīṣu

Compound jighiṇṇuṣi - jighiṇṇuṣī -

Adverb -jighiṇṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria