Declension table of ?ghiṇṇitavat

Deva

MasculineSingularDualPlural
Nominativeghiṇṇitavān ghiṇṇitavantau ghiṇṇitavantaḥ
Vocativeghiṇṇitavan ghiṇṇitavantau ghiṇṇitavantaḥ
Accusativeghiṇṇitavantam ghiṇṇitavantau ghiṇṇitavataḥ
Instrumentalghiṇṇitavatā ghiṇṇitavadbhyām ghiṇṇitavadbhiḥ
Dativeghiṇṇitavate ghiṇṇitavadbhyām ghiṇṇitavadbhyaḥ
Ablativeghiṇṇitavataḥ ghiṇṇitavadbhyām ghiṇṇitavadbhyaḥ
Genitiveghiṇṇitavataḥ ghiṇṇitavatoḥ ghiṇṇitavatām
Locativeghiṇṇitavati ghiṇṇitavatoḥ ghiṇṇitavatsu

Compound ghiṇṇitavat -

Adverb -ghiṇṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria