Declension table of ?jighiṇṇāna

Deva

MasculineSingularDualPlural
Nominativejighiṇṇānaḥ jighiṇṇānau jighiṇṇānāḥ
Vocativejighiṇṇāna jighiṇṇānau jighiṇṇānāḥ
Accusativejighiṇṇānam jighiṇṇānau jighiṇṇānān
Instrumentaljighiṇṇānena jighiṇṇānābhyām jighiṇṇānaiḥ jighiṇṇānebhiḥ
Dativejighiṇṇānāya jighiṇṇānābhyām jighiṇṇānebhyaḥ
Ablativejighiṇṇānāt jighiṇṇānābhyām jighiṇṇānebhyaḥ
Genitivejighiṇṇānasya jighiṇṇānayoḥ jighiṇṇānānām
Locativejighiṇṇāne jighiṇṇānayoḥ jighiṇṇāneṣu

Compound jighiṇṇāna -

Adverb -jighiṇṇānam -jighiṇṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria