Declension table of ?ghiṇṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghiṇṇiṣyamāṇā ghiṇṇiṣyamāṇe ghiṇṇiṣyamāṇāḥ
Vocativeghiṇṇiṣyamāṇe ghiṇṇiṣyamāṇe ghiṇṇiṣyamāṇāḥ
Accusativeghiṇṇiṣyamāṇām ghiṇṇiṣyamāṇe ghiṇṇiṣyamāṇāḥ
Instrumentalghiṇṇiṣyamāṇayā ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇābhiḥ
Dativeghiṇṇiṣyamāṇāyai ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇābhyaḥ
Ablativeghiṇṇiṣyamāṇāyāḥ ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇābhyaḥ
Genitiveghiṇṇiṣyamāṇāyāḥ ghiṇṇiṣyamāṇayoḥ ghiṇṇiṣyamāṇānām
Locativeghiṇṇiṣyamāṇāyām ghiṇṇiṣyamāṇayoḥ ghiṇṇiṣyamāṇāsu

Adverb -ghiṇṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria