Declension table of ?ghiṇṇyamāna

Deva

NeuterSingularDualPlural
Nominativeghiṇṇyamānam ghiṇṇyamāne ghiṇṇyamānāni
Vocativeghiṇṇyamāna ghiṇṇyamāne ghiṇṇyamānāni
Accusativeghiṇṇyamānam ghiṇṇyamāne ghiṇṇyamānāni
Instrumentalghiṇṇyamānena ghiṇṇyamānābhyām ghiṇṇyamānaiḥ
Dativeghiṇṇyamānāya ghiṇṇyamānābhyām ghiṇṇyamānebhyaḥ
Ablativeghiṇṇyamānāt ghiṇṇyamānābhyām ghiṇṇyamānebhyaḥ
Genitiveghiṇṇyamānasya ghiṇṇyamānayoḥ ghiṇṇyamānānām
Locativeghiṇṇyamāne ghiṇṇyamānayoḥ ghiṇṇyamāneṣu

Compound ghiṇṇyamāna -

Adverb -ghiṇṇyamānam -ghiṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria