Declension table of ?ghiṇṇamāna

Deva

NeuterSingularDualPlural
Nominativeghiṇṇamānam ghiṇṇamāne ghiṇṇamānāni
Vocativeghiṇṇamāna ghiṇṇamāne ghiṇṇamānāni
Accusativeghiṇṇamānam ghiṇṇamāne ghiṇṇamānāni
Instrumentalghiṇṇamānena ghiṇṇamānābhyām ghiṇṇamānaiḥ
Dativeghiṇṇamānāya ghiṇṇamānābhyām ghiṇṇamānebhyaḥ
Ablativeghiṇṇamānāt ghiṇṇamānābhyām ghiṇṇamānebhyaḥ
Genitiveghiṇṇamānasya ghiṇṇamānayoḥ ghiṇṇamānānām
Locativeghiṇṇamāne ghiṇṇamānayoḥ ghiṇṇamāneṣu

Compound ghiṇṇamāna -

Adverb -ghiṇṇamānam -ghiṇṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria