Declension table of ?ghiṇṇita

Deva

NeuterSingularDualPlural
Nominativeghiṇṇitam ghiṇṇite ghiṇṇitāni
Vocativeghiṇṇita ghiṇṇite ghiṇṇitāni
Accusativeghiṇṇitam ghiṇṇite ghiṇṇitāni
Instrumentalghiṇṇitena ghiṇṇitābhyām ghiṇṇitaiḥ
Dativeghiṇṇitāya ghiṇṇitābhyām ghiṇṇitebhyaḥ
Ablativeghiṇṇitāt ghiṇṇitābhyām ghiṇṇitebhyaḥ
Genitiveghiṇṇitasya ghiṇṇitayoḥ ghiṇṇitānām
Locativeghiṇṇite ghiṇṇitayoḥ ghiṇṇiteṣu

Compound ghiṇṇita -

Adverb -ghiṇṇitam -ghiṇṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria