Declension table of ?ghiṇṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghiṇṇiṣyamāṇaḥ ghiṇṇiṣyamāṇau ghiṇṇiṣyamāṇāḥ
Vocativeghiṇṇiṣyamāṇa ghiṇṇiṣyamāṇau ghiṇṇiṣyamāṇāḥ
Accusativeghiṇṇiṣyamāṇam ghiṇṇiṣyamāṇau ghiṇṇiṣyamāṇān
Instrumentalghiṇṇiṣyamāṇena ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇaiḥ ghiṇṇiṣyamāṇebhiḥ
Dativeghiṇṇiṣyamāṇāya ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇebhyaḥ
Ablativeghiṇṇiṣyamāṇāt ghiṇṇiṣyamāṇābhyām ghiṇṇiṣyamāṇebhyaḥ
Genitiveghiṇṇiṣyamāṇasya ghiṇṇiṣyamāṇayoḥ ghiṇṇiṣyamāṇānām
Locativeghiṇṇiṣyamāṇe ghiṇṇiṣyamāṇayoḥ ghiṇṇiṣyamāṇeṣu

Compound ghiṇṇiṣyamāṇa -

Adverb -ghiṇṇiṣyamāṇam -ghiṇṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria