Conjugation tables of
gadgada
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
gadgadyāmi
gadgadyāvaḥ
gadgadyāmaḥ
Second
gadgadyasi
gadgadyathaḥ
gadgadyatha
Third
gadgadyati
gadgadyataḥ
gadgadyanti
Imperfect
Active
Singular
Dual
Plural
First
agadgadyam
agadgadyāva
agadgadyāma
Second
agadgadyaḥ
agadgadyatam
agadgadyata
Third
agadgadyat
agadgadyatām
agadgadyan
Optative
Active
Singular
Dual
Plural
First
gadgadyeyam
gadgadyeva
gadgadyema
Second
gadgadyeḥ
gadgadyetam
gadgadyeta
Third
gadgadyet
gadgadyetām
gadgadyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
gadgadyāni
gadgadyāva
gadgadyāma
Second
gadgadya
gadgadyatam
gadgadyata
Third
gadgadyatu
gadgadyatām
gadgadyantu
Future
Active
Singular
Dual
Plural
First
gadgadyiṣyāmi
gadgadyiṣyāvaḥ
gadgadyiṣyāmaḥ
Second
gadgadyiṣyasi
gadgadyiṣyathaḥ
gadgadyiṣyatha
Third
gadgadyiṣyati
gadgadyiṣyataḥ
gadgadyiṣyanti
Middle
Singular
Dual
Plural
First
gadgadyiṣye
gadgadyiṣyāvahe
gadgadyiṣyāmahe
Second
gadgadyiṣyase
gadgadyiṣyethe
gadgadyiṣyadhve
Third
gadgadyiṣyate
gadgadyiṣyete
gadgadyiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
gadgadyitāsmi
gadgadyitāsvaḥ
gadgadyitāsmaḥ
Second
gadgadyitāsi
gadgadyitāsthaḥ
gadgadyitāstha
Third
gadgadyitā
gadgadyitārau
gadgadyitāraḥ
Participles
Past Passive Participle
gadgadita
m.
n.
gadgaditā
f.
Past Active Participle
gadgaditavat
m.
n.
gadgaditavatī
f.
Present Active Participle
gadgadyat
m.
n.
gadgadyantī
f.
Future Active Participle
gadgadyiṣyat
m.
n.
gadgadyiṣyantī
f.
Future Middle Participle
gadgadyiṣyamāṇa
m.
n.
gadgadyiṣyamāṇā
f.
Future Passive Participle
gadgadyitavya
m.
n.
gadgadyitavyā
f.
Indeclinable forms
Infinitive
gadgadyitum
Absolutive
gadgadyitvā
Periphrastic Perfect
gadgadyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023