Conjugation tables of gadgada

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgadgadyāmi gadgadyāvaḥ gadgadyāmaḥ
Secondgadgadyasi gadgadyathaḥ gadgadyatha
Thirdgadgadyati gadgadyataḥ gadgadyanti


Imperfect

ActiveSingularDualPlural
Firstagadgadyam agadgadyāva agadgadyāma
Secondagadgadyaḥ agadgadyatam agadgadyata
Thirdagadgadyat agadgadyatām agadgadyan


Optative

ActiveSingularDualPlural
Firstgadgadyeyam gadgadyeva gadgadyema
Secondgadgadyeḥ gadgadyetam gadgadyeta
Thirdgadgadyet gadgadyetām gadgadyeyuḥ


Imperative

ActiveSingularDualPlural
Firstgadgadyāni gadgadyāva gadgadyāma
Secondgadgadya gadgadyatam gadgadyata
Thirdgadgadyatu gadgadyatām gadgadyantu


Future

ActiveSingularDualPlural
Firstgadgadyiṣyāmi gadgadyiṣyāvaḥ gadgadyiṣyāmaḥ
Secondgadgadyiṣyasi gadgadyiṣyathaḥ gadgadyiṣyatha
Thirdgadgadyiṣyati gadgadyiṣyataḥ gadgadyiṣyanti


MiddleSingularDualPlural
Firstgadgadyiṣye gadgadyiṣyāvahe gadgadyiṣyāmahe
Secondgadgadyiṣyase gadgadyiṣyethe gadgadyiṣyadhve
Thirdgadgadyiṣyate gadgadyiṣyete gadgadyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgadgadyitāsmi gadgadyitāsvaḥ gadgadyitāsmaḥ
Secondgadgadyitāsi gadgadyitāsthaḥ gadgadyitāstha
Thirdgadgadyitā gadgadyitārau gadgadyitāraḥ

Participles

Past Passive Participle
gadgadita m. n. gadgaditā f.

Past Active Participle
gadgaditavat m. n. gadgaditavatī f.

Present Active Participle
gadgadyat m. n. gadgadyantī f.

Future Active Participle
gadgadyiṣyat m. n. gadgadyiṣyantī f.

Future Middle Participle
gadgadyiṣyamāṇa m. n. gadgadyiṣyamāṇā f.

Future Passive Participle
gadgadyitavya m. n. gadgadyitavyā f.

Indeclinable forms

Infinitive
gadgadyitum

Absolutive
gadgadyitvā

Periphrastic Perfect
gadgadyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria