Declension table of ?gadgaditavatī

Deva

FeminineSingularDualPlural
Nominativegadgaditavatī gadgaditavatyau gadgaditavatyaḥ
Vocativegadgaditavati gadgaditavatyau gadgaditavatyaḥ
Accusativegadgaditavatīm gadgaditavatyau gadgaditavatīḥ
Instrumentalgadgaditavatyā gadgaditavatībhyām gadgaditavatībhiḥ
Dativegadgaditavatyai gadgaditavatībhyām gadgaditavatībhyaḥ
Ablativegadgaditavatyāḥ gadgaditavatībhyām gadgaditavatībhyaḥ
Genitivegadgaditavatyāḥ gadgaditavatyoḥ gadgaditavatīnām
Locativegadgaditavatyām gadgaditavatyoḥ gadgaditavatīṣu

Compound gadgaditavati - gadgaditavatī -

Adverb -gadgaditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria