Declension table of ?gadgadyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegadgadyiṣyamāṇam gadgadyiṣyamāṇe gadgadyiṣyamāṇāni
Vocativegadgadyiṣyamāṇa gadgadyiṣyamāṇe gadgadyiṣyamāṇāni
Accusativegadgadyiṣyamāṇam gadgadyiṣyamāṇe gadgadyiṣyamāṇāni
Instrumentalgadgadyiṣyamāṇena gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇaiḥ
Dativegadgadyiṣyamāṇāya gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇebhyaḥ
Ablativegadgadyiṣyamāṇāt gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇebhyaḥ
Genitivegadgadyiṣyamāṇasya gadgadyiṣyamāṇayoḥ gadgadyiṣyamāṇānām
Locativegadgadyiṣyamāṇe gadgadyiṣyamāṇayoḥ gadgadyiṣyamāṇeṣu

Compound gadgadyiṣyamāṇa -

Adverb -gadgadyiṣyamāṇam -gadgadyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria