Declension table of ?gadgadyitavya

Deva

NeuterSingularDualPlural
Nominativegadgadyitavyam gadgadyitavye gadgadyitavyāni
Vocativegadgadyitavya gadgadyitavye gadgadyitavyāni
Accusativegadgadyitavyam gadgadyitavye gadgadyitavyāni
Instrumentalgadgadyitavyena gadgadyitavyābhyām gadgadyitavyaiḥ
Dativegadgadyitavyāya gadgadyitavyābhyām gadgadyitavyebhyaḥ
Ablativegadgadyitavyāt gadgadyitavyābhyām gadgadyitavyebhyaḥ
Genitivegadgadyitavyasya gadgadyitavyayoḥ gadgadyitavyānām
Locativegadgadyitavye gadgadyitavyayoḥ gadgadyitavyeṣu

Compound gadgadyitavya -

Adverb -gadgadyitavyam -gadgadyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria