Declension table of ?gadgaditavat

Deva

MasculineSingularDualPlural
Nominativegadgaditavān gadgaditavantau gadgaditavantaḥ
Vocativegadgaditavan gadgaditavantau gadgaditavantaḥ
Accusativegadgaditavantam gadgaditavantau gadgaditavataḥ
Instrumentalgadgaditavatā gadgaditavadbhyām gadgaditavadbhiḥ
Dativegadgaditavate gadgaditavadbhyām gadgaditavadbhyaḥ
Ablativegadgaditavataḥ gadgaditavadbhyām gadgaditavadbhyaḥ
Genitivegadgaditavataḥ gadgaditavatoḥ gadgaditavatām
Locativegadgaditavati gadgaditavatoḥ gadgaditavatsu

Compound gadgaditavat -

Adverb -gadgaditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria