Declension table of ?gadgadyantī

Deva

FeminineSingularDualPlural
Nominativegadgadyantī gadgadyantyau gadgadyantyaḥ
Vocativegadgadyanti gadgadyantyau gadgadyantyaḥ
Accusativegadgadyantīm gadgadyantyau gadgadyantīḥ
Instrumentalgadgadyantyā gadgadyantībhyām gadgadyantībhiḥ
Dativegadgadyantyai gadgadyantībhyām gadgadyantībhyaḥ
Ablativegadgadyantyāḥ gadgadyantībhyām gadgadyantībhyaḥ
Genitivegadgadyantyāḥ gadgadyantyoḥ gadgadyantīnām
Locativegadgadyantyām gadgadyantyoḥ gadgadyantīṣu

Compound gadgadyanti - gadgadyantī -

Adverb -gadgadyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria