तिङन्तावली गद्गद

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगद्गद्यति गद्गद्यतः गद्गद्यन्ति
मध्यमगद्गद्यसि गद्गद्यथः गद्गद्यथ
उत्तमगद्गद्यामि गद्गद्यावः गद्गद्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगद्गद्यत् अगद्गद्यताम् अगद्गद्यन्
मध्यमअगद्गद्यः अगद्गद्यतम् अगद्गद्यत
उत्तमअगद्गद्यम् अगद्गद्याव अगद्गद्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगद्गद्येत् गद्गद्येताम् गद्गद्येयुः
मध्यमगद्गद्येः गद्गद्येतम् गद्गद्येत
उत्तमगद्गद्येयम् गद्गद्येव गद्गद्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमगद्गद्यतु गद्गद्यताम् गद्गद्यन्तु
मध्यमगद्गद्य गद्गद्यतम् गद्गद्यत
उत्तमगद्गद्यानि गद्गद्याव गद्गद्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमगद्गद्यिष्यति गद्गद्यिष्यतः गद्गद्यिष्यन्ति
मध्यमगद्गद्यिष्यसि गद्गद्यिष्यथः गद्गद्यिष्यथ
उत्तमगद्गद्यिष्यामि गद्गद्यिष्यावः गद्गद्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगद्गद्यिष्यते गद्गद्यिष्येते गद्गद्यिष्यन्ते
मध्यमगद्गद्यिष्यसे गद्गद्यिष्येथे गद्गद्यिष्यध्वे
उत्तमगद्गद्यिष्ये गद्गद्यिष्यावहे गद्गद्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगद्गद्यिता गद्गद्यितारौ गद्गद्यितारः
मध्यमगद्गद्यितासि गद्गद्यितास्थः गद्गद्यितास्थ
उत्तमगद्गद्यितास्मि गद्गद्यितास्वः गद्गद्यितास्मः

कृदन्त

क्त
गद्गदित m. n. गद्गदिता f.

क्तवतु
गद्गदितवत् m. n. गद्गदितवती f.

शतृ
गद्गद्यत् m. n. गद्गद्यन्ती f.

लुडादेश पर
गद्गद्यिष्यत् m. n. गद्गद्यिष्यन्ती f.

लुडादेश आत्म
गद्गद्यिष्यमाण m. n. गद्गद्यिष्यमाणा f.

तव्य
गद्गद्यितव्य m. n. गद्गद्यितव्या f.

अव्यय

तुमुन्
गद्गद्यितुम्

क्त्वा
गद्गद्यित्वा

लिट्
गद्गद्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria