Declension table of ?gadgadyat

Deva

MasculineSingularDualPlural
Nominativegadgadyan gadgadyantau gadgadyantaḥ
Vocativegadgadyan gadgadyantau gadgadyantaḥ
Accusativegadgadyantam gadgadyantau gadgadyataḥ
Instrumentalgadgadyatā gadgadyadbhyām gadgadyadbhiḥ
Dativegadgadyate gadgadyadbhyām gadgadyadbhyaḥ
Ablativegadgadyataḥ gadgadyadbhyām gadgadyadbhyaḥ
Genitivegadgadyataḥ gadgadyatoḥ gadgadyatām
Locativegadgadyati gadgadyatoḥ gadgadyatsu

Compound gadgadyat -

Adverb -gadgadyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria