Declension table of ?gadgadyitavya

Deva

MasculineSingularDualPlural
Nominativegadgadyitavyaḥ gadgadyitavyau gadgadyitavyāḥ
Vocativegadgadyitavya gadgadyitavyau gadgadyitavyāḥ
Accusativegadgadyitavyam gadgadyitavyau gadgadyitavyān
Instrumentalgadgadyitavyena gadgadyitavyābhyām gadgadyitavyaiḥ gadgadyitavyebhiḥ
Dativegadgadyitavyāya gadgadyitavyābhyām gadgadyitavyebhyaḥ
Ablativegadgadyitavyāt gadgadyitavyābhyām gadgadyitavyebhyaḥ
Genitivegadgadyitavyasya gadgadyitavyayoḥ gadgadyitavyānām
Locativegadgadyitavye gadgadyitavyayoḥ gadgadyitavyeṣu

Compound gadgadyitavya -

Adverb -gadgadyitavyam -gadgadyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria