Declension table of ?gadgadita

Deva

MasculineSingularDualPlural
Nominativegadgaditaḥ gadgaditau gadgaditāḥ
Vocativegadgadita gadgaditau gadgaditāḥ
Accusativegadgaditam gadgaditau gadgaditān
Instrumentalgadgaditena gadgaditābhyām gadgaditaiḥ gadgaditebhiḥ
Dativegadgaditāya gadgaditābhyām gadgaditebhyaḥ
Ablativegadgaditāt gadgaditābhyām gadgaditebhyaḥ
Genitivegadgaditasya gadgaditayoḥ gadgaditānām
Locativegadgadite gadgaditayoḥ gadgaditeṣu

Compound gadgadita -

Adverb -gadgaditam -gadgaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria