Declension table of ?gadgadyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegadgadyiṣyamāṇā gadgadyiṣyamāṇe gadgadyiṣyamāṇāḥ
Vocativegadgadyiṣyamāṇe gadgadyiṣyamāṇe gadgadyiṣyamāṇāḥ
Accusativegadgadyiṣyamāṇām gadgadyiṣyamāṇe gadgadyiṣyamāṇāḥ
Instrumentalgadgadyiṣyamāṇayā gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇābhiḥ
Dativegadgadyiṣyamāṇāyai gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇābhyaḥ
Ablativegadgadyiṣyamāṇāyāḥ gadgadyiṣyamāṇābhyām gadgadyiṣyamāṇābhyaḥ
Genitivegadgadyiṣyamāṇāyāḥ gadgadyiṣyamāṇayoḥ gadgadyiṣyamāṇānām
Locativegadgadyiṣyamāṇāyām gadgadyiṣyamāṇayoḥ gadgadyiṣyamāṇāsu

Adverb -gadgadyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria