Conjugation tables of bhas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbabhasmi babhasvaḥ babhasmaḥ
Secondbabhaḥsi babhasthaḥ babhastha
Thirdbabhasti babhastaḥ bapsati


PassiveSingularDualPlural
Firstbhasye bhasyāvahe bhasyāmahe
Secondbhasyase bhasyethe bhasyadhve
Thirdbhasyate bhasyete bhasyante


Imperfect

ActiveSingularDualPlural
Firstababhasam ababhasva ababhasma
Secondababhaḥ ababhastam ababhasta
Thirdababhat ababhastām ababhasuḥ


PassiveSingularDualPlural
Firstabhasye abhasyāvahi abhasyāmahi
Secondabhasyathāḥ abhasyethām abhasyadhvam
Thirdabhasyata abhasyetām abhasyanta


Optative

ActiveSingularDualPlural
Firstbabhasyām babhasyāva babhasyāma
Secondbabhasyāḥ babhasyātam babhasyāta
Thirdbabhasyāt babhasyātām babhasyuḥ


PassiveSingularDualPlural
Firstbhasyeya bhasyevahi bhasyemahi
Secondbhasyethāḥ bhasyeyāthām bhasyedhvam
Thirdbhasyeta bhasyeyātām bhasyeran


Imperative

ActiveSingularDualPlural
Firstbabhasāni babhasāva babhasāma
Secondbabhodhi babhastam babhasta
Thirdbabhastu babdhām babhasatu


PassiveSingularDualPlural
Firstbhasyai bhasyāvahai bhasyāmahai
Secondbhasyasva bhasyethām bhasyadhvam
Thirdbhasyatām bhasyetām bhasyantām


Future

ActiveSingularDualPlural
Firstbhasiṣyāmi bhasiṣyāvaḥ bhasiṣyāmaḥ
Secondbhasiṣyasi bhasiṣyathaḥ bhasiṣyatha
Thirdbhasiṣyati bhasiṣyataḥ bhasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhasitāsmi bhasitāsvaḥ bhasitāsmaḥ
Secondbhasitāsi bhasitāsthaḥ bhasitāstha
Thirdbhasitā bhasitārau bhasitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāsa babhasa babhasiva babhasima
Secondbabhasitha babhasathuḥ babhasa
Thirdbabhāsa babhasatuḥ babhasuḥ


Benedictive

ActiveSingularDualPlural
Firstbhasyāsam bhasyāsva bhasyāsma
Secondbhasyāḥ bhasyāstam bhasyāsta
Thirdbhasyāt bhasyāstām bhasyāsuḥ

Participles

Past Passive Participle
bhasita m. n. bhasitā f.

Past Active Participle
bhasitavat m. n. bhasitavatī f.

Present Active Participle
bapsat m. n. bapsatī f.

Present Passive Participle
bhasyamāna m. n. bhasyamānā f.

Future Active Participle
bhasiṣyat m. n. bhasiṣyantī f.

Future Passive Participle
bhasitavya m. n. bhasitavyā f.

Future Passive Participle
bhāsya m. n. bhāsyā f.

Future Passive Participle
bhasanīya m. n. bhasanīyā f.

Perfect Active Participle
babhasvas m. n. babhasuṣī f.

Indeclinable forms

Infinitive
bhasitum

Absolutive
bhasitvā

Absolutive
-bhasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria