Declension table of ?bhasitavat

Deva

NeuterSingularDualPlural
Nominativebhasitavat bhasitavantī bhasitavatī bhasitavanti
Vocativebhasitavat bhasitavantī bhasitavatī bhasitavanti
Accusativebhasitavat bhasitavantī bhasitavatī bhasitavanti
Instrumentalbhasitavatā bhasitavadbhyām bhasitavadbhiḥ
Dativebhasitavate bhasitavadbhyām bhasitavadbhyaḥ
Ablativebhasitavataḥ bhasitavadbhyām bhasitavadbhyaḥ
Genitivebhasitavataḥ bhasitavatoḥ bhasitavatām
Locativebhasitavati bhasitavatoḥ bhasitavatsu

Adverb -bhasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria