Declension table of ?bhasanīya

Deva

MasculineSingularDualPlural
Nominativebhasanīyaḥ bhasanīyau bhasanīyāḥ
Vocativebhasanīya bhasanīyau bhasanīyāḥ
Accusativebhasanīyam bhasanīyau bhasanīyān
Instrumentalbhasanīyena bhasanīyābhyām bhasanīyaiḥ bhasanīyebhiḥ
Dativebhasanīyāya bhasanīyābhyām bhasanīyebhyaḥ
Ablativebhasanīyāt bhasanīyābhyām bhasanīyebhyaḥ
Genitivebhasanīyasya bhasanīyayoḥ bhasanīyānām
Locativebhasanīye bhasanīyayoḥ bhasanīyeṣu

Compound bhasanīya -

Adverb -bhasanīyam -bhasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria