Declension table of ?babhasvas

Deva

NeuterSingularDualPlural
Nominativebabhasvat babhasuṣī babhasvāṃsi
Vocativebabhasvat babhasuṣī babhasvāṃsi
Accusativebabhasvat babhasuṣī babhasvāṃsi
Instrumentalbabhasuṣā babhasvadbhyām babhasvadbhiḥ
Dativebabhasuṣe babhasvadbhyām babhasvadbhyaḥ
Ablativebabhasuṣaḥ babhasvadbhyām babhasvadbhyaḥ
Genitivebabhasuṣaḥ babhasuṣoḥ babhasuṣām
Locativebabhasuṣi babhasuṣoḥ babhasvatsu

Compound babhasvat -

Adverb -babhasvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria