Declension table of ?bhasitavya

Deva

MasculineSingularDualPlural
Nominativebhasitavyaḥ bhasitavyau bhasitavyāḥ
Vocativebhasitavya bhasitavyau bhasitavyāḥ
Accusativebhasitavyam bhasitavyau bhasitavyān
Instrumentalbhasitavyena bhasitavyābhyām bhasitavyaiḥ bhasitavyebhiḥ
Dativebhasitavyāya bhasitavyābhyām bhasitavyebhyaḥ
Ablativebhasitavyāt bhasitavyābhyām bhasitavyebhyaḥ
Genitivebhasitavyasya bhasitavyayoḥ bhasitavyānām
Locativebhasitavye bhasitavyayoḥ bhasitavyeṣu

Compound bhasitavya -

Adverb -bhasitavyam -bhasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria