तिङन्तावली भस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबभस्ति बभस्तः बप्सति
मध्यमबभःसि बभस्थः बभस्थ
उत्तमबभस्मि बभस्वः बभस्मः


कर्मणिएकद्विबहु
प्रथमभस्यते भस्येते भस्यन्ते
मध्यमभस्यसे भस्येथे भस्यध्वे
उत्तमभस्ये भस्यावहे भस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबभत् अबभस्ताम् अबभसुः
मध्यमअबभः अबभस्तम् अबभस्त
उत्तमअबभसम् अबभस्व अबभस्म


कर्मणिएकद्विबहु
प्रथमअभस्यत अभस्येताम् अभस्यन्त
मध्यमअभस्यथाः अभस्येथाम् अभस्यध्वम्
उत्तमअभस्ये अभस्यावहि अभस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबभस्यात् बभस्याताम् बभस्युः
मध्यमबभस्याः बभस्यातम् बभस्यात
उत्तमबभस्याम् बभस्याव बभस्याम


कर्मणिएकद्विबहु
प्रथमभस्येत भस्येयाताम् भस्येरन्
मध्यमभस्येथाः भस्येयाथाम् भस्येध्वम्
उत्तमभस्येय भस्येवहि भस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबभस्तु बब्धाम् बभसतु
मध्यमबभोधि बभस्तम् बभस्त
उत्तमबभसानि बभसाव बभसाम


कर्मणिएकद्विबहु
प्रथमभस्यताम् भस्येताम् भस्यन्ताम्
मध्यमभस्यस्व भस्येथाम् भस्यध्वम्
उत्तमभस्यै भस्यावहै भस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभसिष्यति भसिष्यतः भसिष्यन्ति
मध्यमभसिष्यसि भसिष्यथः भसिष्यथ
उत्तमभसिष्यामि भसिष्यावः भसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभसिता भसितारौ भसितारः
मध्यमभसितासि भसितास्थः भसितास्थ
उत्तमभसितास्मि भसितास्वः भसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभास बभसतुः बभसुः
मध्यमबभसिथ बभसथुः बभस
उत्तमबभास बभस बभसिव बभसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभस्यात् भस्यास्ताम् भस्यासुः
मध्यमभस्याः भस्यास्तम् भस्यास्त
उत्तमभस्यासम् भस्यास्व भस्यास्म

कृदन्त

क्त
भसित m. n. भसिता f.

क्तवतु
भसितवत् m. n. भसितवती f.

शतृ
बप्सत् m. n. बप्सती f.

शानच् कर्मणि
भस्यमान m. n. भस्यमाना f.

लुडादेश पर
भसिष्यत् m. n. भसिष्यन्ती f.

तव्य
भसितव्य m. n. भसितव्या f.

यत्
भास्य m. n. भास्या f.

अनीयर्
भसनीय m. n. भसनीया f.

लिडादेश पर
बभस्वस् m. n. बभसुषी f.

अव्यय

तुमुन्
भसितुम्

क्त्वा
भसित्वा

ल्यप्
॰भस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria