Declension table of ?bhasyamāna

Deva

NeuterSingularDualPlural
Nominativebhasyamānam bhasyamāne bhasyamānāni
Vocativebhasyamāna bhasyamāne bhasyamānāni
Accusativebhasyamānam bhasyamāne bhasyamānāni
Instrumentalbhasyamānena bhasyamānābhyām bhasyamānaiḥ
Dativebhasyamānāya bhasyamānābhyām bhasyamānebhyaḥ
Ablativebhasyamānāt bhasyamānābhyām bhasyamānebhyaḥ
Genitivebhasyamānasya bhasyamānayoḥ bhasyamānānām
Locativebhasyamāne bhasyamānayoḥ bhasyamāneṣu

Compound bhasyamāna -

Adverb -bhasyamānam -bhasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria