Declension table of ?bhasitavya

Deva

NeuterSingularDualPlural
Nominativebhasitavyam bhasitavye bhasitavyāni
Vocativebhasitavya bhasitavye bhasitavyāni
Accusativebhasitavyam bhasitavye bhasitavyāni
Instrumentalbhasitavyena bhasitavyābhyām bhasitavyaiḥ
Dativebhasitavyāya bhasitavyābhyām bhasitavyebhyaḥ
Ablativebhasitavyāt bhasitavyābhyām bhasitavyebhyaḥ
Genitivebhasitavyasya bhasitavyayoḥ bhasitavyānām
Locativebhasitavye bhasitavyayoḥ bhasitavyeṣu

Compound bhasitavya -

Adverb -bhasitavyam -bhasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria