Declension table of ?babhasvas

Deva

MasculineSingularDualPlural
Nominativebabhasvān babhasvāṃsau babhasvāṃsaḥ
Vocativebabhasvan babhasvāṃsau babhasvāṃsaḥ
Accusativebabhasvāṃsam babhasvāṃsau babhasuṣaḥ
Instrumentalbabhasuṣā babhasvadbhyām babhasvadbhiḥ
Dativebabhasuṣe babhasvadbhyām babhasvadbhyaḥ
Ablativebabhasuṣaḥ babhasvadbhyām babhasvadbhyaḥ
Genitivebabhasuṣaḥ babhasuṣoḥ babhasuṣām
Locativebabhasuṣi babhasuṣoḥ babhasvatsu

Compound babhasvat -

Adverb -babhasvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria