Declension table of ?bhasitavat

Deva

MasculineSingularDualPlural
Nominativebhasitavān bhasitavantau bhasitavantaḥ
Vocativebhasitavan bhasitavantau bhasitavantaḥ
Accusativebhasitavantam bhasitavantau bhasitavataḥ
Instrumentalbhasitavatā bhasitavadbhyām bhasitavadbhiḥ
Dativebhasitavate bhasitavadbhyām bhasitavadbhyaḥ
Ablativebhasitavataḥ bhasitavadbhyām bhasitavadbhyaḥ
Genitivebhasitavataḥ bhasitavatoḥ bhasitavatām
Locativebhasitavati bhasitavatoḥ bhasitavatsu

Compound bhasitavat -

Adverb -bhasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria