Declension table of ?bhasiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhasiṣyantī bhasiṣyantyau bhasiṣyantyaḥ
Vocativebhasiṣyanti bhasiṣyantyau bhasiṣyantyaḥ
Accusativebhasiṣyantīm bhasiṣyantyau bhasiṣyantīḥ
Instrumentalbhasiṣyantyā bhasiṣyantībhyām bhasiṣyantībhiḥ
Dativebhasiṣyantyai bhasiṣyantībhyām bhasiṣyantībhyaḥ
Ablativebhasiṣyantyāḥ bhasiṣyantībhyām bhasiṣyantībhyaḥ
Genitivebhasiṣyantyāḥ bhasiṣyantyoḥ bhasiṣyantīnām
Locativebhasiṣyantyām bhasiṣyantyoḥ bhasiṣyantīṣu

Compound bhasiṣyanti - bhasiṣyantī -

Adverb -bhasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria