Conjugation tables of bāṣpa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbāṣpāye bāṣpāyāvahe bāṣpāyāmahe
Secondbāṣpāyase bāṣpāyethe bāṣpāyadhve
Thirdbāṣpāyate bāṣpāyete bāṣpāyante


Imperfect

MiddleSingularDualPlural
Firstabāṣpāye abāṣpāyāvahi abāṣpāyāmahi
Secondabāṣpāyathāḥ abāṣpāyethām abāṣpāyadhvam
Thirdabāṣpāyata abāṣpāyetām abāṣpāyanta


Optative

MiddleSingularDualPlural
Firstbāṣpāyeya bāṣpāyevahi bāṣpāyemahi
Secondbāṣpāyethāḥ bāṣpāyeyāthām bāṣpāyedhvam
Thirdbāṣpāyeta bāṣpāyeyātām bāṣpāyeran


Imperative

MiddleSingularDualPlural
Firstbāṣpāyai bāṣpāyāvahai bāṣpāyāmahai
Secondbāṣpāyasva bāṣpāyethām bāṣpāyadhvam
Thirdbāṣpāyatām bāṣpāyetām bāṣpāyantām


Future

ActiveSingularDualPlural
Firstbāṣpāyiṣyāmi bāṣpāyiṣyāvaḥ bāṣpāyiṣyāmaḥ
Secondbāṣpāyiṣyasi bāṣpāyiṣyathaḥ bāṣpāyiṣyatha
Thirdbāṣpāyiṣyati bāṣpāyiṣyataḥ bāṣpāyiṣyanti


MiddleSingularDualPlural
Firstbāṣpāyiṣye bāṣpāyiṣyāvahe bāṣpāyiṣyāmahe
Secondbāṣpāyiṣyase bāṣpāyiṣyethe bāṣpāyiṣyadhve
Thirdbāṣpāyiṣyate bāṣpāyiṣyete bāṣpāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbāṣpāyitāsmi bāṣpāyitāsvaḥ bāṣpāyitāsmaḥ
Secondbāṣpāyitāsi bāṣpāyitāsthaḥ bāṣpāyitāstha
Thirdbāṣpāyitā bāṣpāyitārau bāṣpāyitāraḥ

Participles

Past Passive Participle
bāṣpita m. n. bāṣpitā f.

Past Active Participle
bāṣpitavat m. n. bāṣpitavatī f.

Present Middle Participle
bāṣpāyamāṇa m. n. bāṣpāyamāṇā f.

Future Active Participle
bāṣpāyiṣyat m. n. bāṣpāyiṣyantī f.

Future Middle Participle
bāṣpāyiṣyamāṇa m. n. bāṣpāyiṣyamāṇā f.

Future Passive Participle
bāṣpāyitavya m. n. bāṣpāyitavyā f.

Indeclinable forms

Infinitive
bāṣpāyitum

Absolutive
bāṣpāyitvā

Periphrastic Perfect
bāṣpāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria