तिङन्तावली बाष्प

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमबाष्पायते बाष्पायेते बाष्पायन्ते
मध्यमबाष्पायसे बाष्पायेथे बाष्पायध्वे
उत्तमबाष्पाये बाष्पायावहे बाष्पायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअबाष्पायत अबाष्पायेताम् अबाष्पायन्त
मध्यमअबाष्पायथाः अबाष्पायेथाम् अबाष्पायध्वम्
उत्तमअबाष्पाये अबाष्पायावहि अबाष्पायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमबाष्पायेत बाष्पायेयाताम् बाष्पायेरन्
मध्यमबाष्पायेथाः बाष्पायेयाथाम् बाष्पायेध्वम्
उत्तमबाष्पायेय बाष्पायेवहि बाष्पायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमबाष्पायताम् बाष्पायेताम् बाष्पायन्ताम्
मध्यमबाष्पायस्व बाष्पायेथाम् बाष्पायध्वम्
उत्तमबाष्पायै बाष्पायावहै बाष्पायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबाष्पायिष्यति बाष्पायिष्यतः बाष्पायिष्यन्ति
मध्यमबाष्पायिष्यसि बाष्पायिष्यथः बाष्पायिष्यथ
उत्तमबाष्पायिष्यामि बाष्पायिष्यावः बाष्पायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबाष्पायिष्यते बाष्पायिष्येते बाष्पायिष्यन्ते
मध्यमबाष्पायिष्यसे बाष्पायिष्येथे बाष्पायिष्यध्वे
उत्तमबाष्पायिष्ये बाष्पायिष्यावहे बाष्पायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबाष्पायिता बाष्पायितारौ बाष्पायितारः
मध्यमबाष्पायितासि बाष्पायितास्थः बाष्पायितास्थ
उत्तमबाष्पायितास्मि बाष्पायितास्वः बाष्पायितास्मः

कृदन्त

क्त
बाष्पित m. n. बाष्पिता f.

क्तवतु
बाष्पितवत् m. n. बाष्पितवती f.

शानच्
बाष्पायमाण m. n. बाष्पायमाणा f.

लुडादेश पर
बाष्पायिष्यत् m. n. बाष्पायिष्यन्ती f.

लुडादेश आत्म
बाष्पायिष्यमाण m. n. बाष्पायिष्यमाणा f.

तव्य
बाष्पायितव्य m. n. बाष्पायितव्या f.

अव्यय

तुमुन्
बाष्पायितुम्

क्त्वा
बाष्पायित्वा

लिट्
बाष्पायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria