Declension table of ?bāṣpitavatī

Deva

FeminineSingularDualPlural
Nominativebāṣpitavatī bāṣpitavatyau bāṣpitavatyaḥ
Vocativebāṣpitavati bāṣpitavatyau bāṣpitavatyaḥ
Accusativebāṣpitavatīm bāṣpitavatyau bāṣpitavatīḥ
Instrumentalbāṣpitavatyā bāṣpitavatībhyām bāṣpitavatībhiḥ
Dativebāṣpitavatyai bāṣpitavatībhyām bāṣpitavatībhyaḥ
Ablativebāṣpitavatyāḥ bāṣpitavatībhyām bāṣpitavatībhyaḥ
Genitivebāṣpitavatyāḥ bāṣpitavatyoḥ bāṣpitavatīnām
Locativebāṣpitavatyām bāṣpitavatyoḥ bāṣpitavatīṣu

Compound bāṣpitavati - bāṣpitavatī -

Adverb -bāṣpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria