Declension table of ?bāṣpāyamāṇa

Deva

NeuterSingularDualPlural
Nominativebāṣpāyamāṇam bāṣpāyamāṇe bāṣpāyamāṇāni
Vocativebāṣpāyamāṇa bāṣpāyamāṇe bāṣpāyamāṇāni
Accusativebāṣpāyamāṇam bāṣpāyamāṇe bāṣpāyamāṇāni
Instrumentalbāṣpāyamāṇena bāṣpāyamāṇābhyām bāṣpāyamāṇaiḥ
Dativebāṣpāyamāṇāya bāṣpāyamāṇābhyām bāṣpāyamāṇebhyaḥ
Ablativebāṣpāyamāṇāt bāṣpāyamāṇābhyām bāṣpāyamāṇebhyaḥ
Genitivebāṣpāyamāṇasya bāṣpāyamāṇayoḥ bāṣpāyamāṇānām
Locativebāṣpāyamāṇe bāṣpāyamāṇayoḥ bāṣpāyamāṇeṣu

Compound bāṣpāyamāṇa -

Adverb -bāṣpāyamāṇam -bāṣpāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria