Declension table of ?bāṣpāyamāṇā

Deva

FeminineSingularDualPlural
Nominativebāṣpāyamāṇā bāṣpāyamāṇe bāṣpāyamāṇāḥ
Vocativebāṣpāyamāṇe bāṣpāyamāṇe bāṣpāyamāṇāḥ
Accusativebāṣpāyamāṇām bāṣpāyamāṇe bāṣpāyamāṇāḥ
Instrumentalbāṣpāyamāṇayā bāṣpāyamāṇābhyām bāṣpāyamāṇābhiḥ
Dativebāṣpāyamāṇāyai bāṣpāyamāṇābhyām bāṣpāyamāṇābhyaḥ
Ablativebāṣpāyamāṇāyāḥ bāṣpāyamāṇābhyām bāṣpāyamāṇābhyaḥ
Genitivebāṣpāyamāṇāyāḥ bāṣpāyamāṇayoḥ bāṣpāyamāṇānām
Locativebāṣpāyamāṇāyām bāṣpāyamāṇayoḥ bāṣpāyamāṇāsu

Adverb -bāṣpāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria