Declension table of ?bāṣpitavat

Deva

NeuterSingularDualPlural
Nominativebāṣpitavat bāṣpitavantī bāṣpitavatī bāṣpitavanti
Vocativebāṣpitavat bāṣpitavantī bāṣpitavatī bāṣpitavanti
Accusativebāṣpitavat bāṣpitavantī bāṣpitavatī bāṣpitavanti
Instrumentalbāṣpitavatā bāṣpitavadbhyām bāṣpitavadbhiḥ
Dativebāṣpitavate bāṣpitavadbhyām bāṣpitavadbhyaḥ
Ablativebāṣpitavataḥ bāṣpitavadbhyām bāṣpitavadbhyaḥ
Genitivebāṣpitavataḥ bāṣpitavatoḥ bāṣpitavatām
Locativebāṣpitavati bāṣpitavatoḥ bāṣpitavatsu

Adverb -bāṣpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria