Declension table of ?bāṣpita

Deva

MasculineSingularDualPlural
Nominativebāṣpitaḥ bāṣpitau bāṣpitāḥ
Vocativebāṣpita bāṣpitau bāṣpitāḥ
Accusativebāṣpitam bāṣpitau bāṣpitān
Instrumentalbāṣpitena bāṣpitābhyām bāṣpitaiḥ bāṣpitebhiḥ
Dativebāṣpitāya bāṣpitābhyām bāṣpitebhyaḥ
Ablativebāṣpitāt bāṣpitābhyām bāṣpitebhyaḥ
Genitivebāṣpitasya bāṣpitayoḥ bāṣpitānām
Locativebāṣpite bāṣpitayoḥ bāṣpiteṣu

Compound bāṣpita -

Adverb -bāṣpitam -bāṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria