Declension table of ?bāṣpita

Deva

NeuterSingularDualPlural
Nominativebāṣpitam bāṣpite bāṣpitāni
Vocativebāṣpita bāṣpite bāṣpitāni
Accusativebāṣpitam bāṣpite bāṣpitāni
Instrumentalbāṣpitena bāṣpitābhyām bāṣpitaiḥ
Dativebāṣpitāya bāṣpitābhyām bāṣpitebhyaḥ
Ablativebāṣpitāt bāṣpitābhyām bāṣpitebhyaḥ
Genitivebāṣpitasya bāṣpitayoḥ bāṣpitānām
Locativebāṣpite bāṣpitayoḥ bāṣpiteṣu

Compound bāṣpita -

Adverb -bāṣpitam -bāṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria