Declension table of ?bāṣpāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebāṣpāyiṣyamāṇaḥ bāṣpāyiṣyamāṇau bāṣpāyiṣyamāṇāḥ
Vocativebāṣpāyiṣyamāṇa bāṣpāyiṣyamāṇau bāṣpāyiṣyamāṇāḥ
Accusativebāṣpāyiṣyamāṇam bāṣpāyiṣyamāṇau bāṣpāyiṣyamāṇān
Instrumentalbāṣpāyiṣyamāṇena bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇaiḥ bāṣpāyiṣyamāṇebhiḥ
Dativebāṣpāyiṣyamāṇāya bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇebhyaḥ
Ablativebāṣpāyiṣyamāṇāt bāṣpāyiṣyamāṇābhyām bāṣpāyiṣyamāṇebhyaḥ
Genitivebāṣpāyiṣyamāṇasya bāṣpāyiṣyamāṇayoḥ bāṣpāyiṣyamāṇānām
Locativebāṣpāyiṣyamāṇe bāṣpāyiṣyamāṇayoḥ bāṣpāyiṣyamāṇeṣu

Compound bāṣpāyiṣyamāṇa -

Adverb -bāṣpāyiṣyamāṇam -bāṣpāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria