Declension table of ?bāṣpāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativebāṣpāyiṣyantī bāṣpāyiṣyantyau bāṣpāyiṣyantyaḥ
Vocativebāṣpāyiṣyanti bāṣpāyiṣyantyau bāṣpāyiṣyantyaḥ
Accusativebāṣpāyiṣyantīm bāṣpāyiṣyantyau bāṣpāyiṣyantīḥ
Instrumentalbāṣpāyiṣyantyā bāṣpāyiṣyantībhyām bāṣpāyiṣyantībhiḥ
Dativebāṣpāyiṣyantyai bāṣpāyiṣyantībhyām bāṣpāyiṣyantībhyaḥ
Ablativebāṣpāyiṣyantyāḥ bāṣpāyiṣyantībhyām bāṣpāyiṣyantībhyaḥ
Genitivebāṣpāyiṣyantyāḥ bāṣpāyiṣyantyoḥ bāṣpāyiṣyantīnām
Locativebāṣpāyiṣyantyām bāṣpāyiṣyantyoḥ bāṣpāyiṣyantīṣu

Compound bāṣpāyiṣyanti - bāṣpāyiṣyantī -

Adverb -bāṣpāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria