Declension table of ?bāṣpāyamāṇa

Deva

MasculineSingularDualPlural
Nominativebāṣpāyamāṇaḥ bāṣpāyamāṇau bāṣpāyamāṇāḥ
Vocativebāṣpāyamāṇa bāṣpāyamāṇau bāṣpāyamāṇāḥ
Accusativebāṣpāyamāṇam bāṣpāyamāṇau bāṣpāyamāṇān
Instrumentalbāṣpāyamāṇena bāṣpāyamāṇābhyām bāṣpāyamāṇaiḥ bāṣpāyamāṇebhiḥ
Dativebāṣpāyamāṇāya bāṣpāyamāṇābhyām bāṣpāyamāṇebhyaḥ
Ablativebāṣpāyamāṇāt bāṣpāyamāṇābhyām bāṣpāyamāṇebhyaḥ
Genitivebāṣpāyamāṇasya bāṣpāyamāṇayoḥ bāṣpāyamāṇānām
Locativebāṣpāyamāṇe bāṣpāyamāṇayoḥ bāṣpāyamāṇeṣu

Compound bāṣpāyamāṇa -

Adverb -bāṣpāyamāṇam -bāṣpāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria