Conjugation tables of agada

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstagadyāmi agadyāvaḥ agadyāmaḥ
Secondagadyasi agadyathaḥ agadyatha
Thirdagadyati agadyataḥ agadyanti


Imperfect

ActiveSingularDualPlural
Firstāgadyam āgadyāva āgadyāma
Secondāgadyaḥ āgadyatam āgadyata
Thirdāgadyat āgadyatām āgadyan


Optative

ActiveSingularDualPlural
Firstagadyeyam agadyeva agadyema
Secondagadyeḥ agadyetam agadyeta
Thirdagadyet agadyetām agadyeyuḥ


Imperative

ActiveSingularDualPlural
Firstagadyāni agadyāva agadyāma
Secondagadya agadyatam agadyata
Thirdagadyatu agadyatām agadyantu


Future

ActiveSingularDualPlural
Firstagadyiṣyāmi agadyiṣyāvaḥ agadyiṣyāmaḥ
Secondagadyiṣyasi agadyiṣyathaḥ agadyiṣyatha
Thirdagadyiṣyati agadyiṣyataḥ agadyiṣyanti


MiddleSingularDualPlural
Firstagadyiṣye agadyiṣyāvahe agadyiṣyāmahe
Secondagadyiṣyase agadyiṣyethe agadyiṣyadhve
Thirdagadyiṣyate agadyiṣyete agadyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstagadyitāsmi agadyitāsvaḥ agadyitāsmaḥ
Secondagadyitāsi agadyitāsthaḥ agadyitāstha
Thirdagadyitā agadyitārau agadyitāraḥ

Participles

Past Passive Participle
agadita m. n. agaditā f.

Past Active Participle
agaditavat m. n. agaditavatī f.

Present Active Participle
agadyat m. n. agadyantī f.

Future Active Participle
agadyiṣyat m. n. agadyiṣyantī f.

Future Middle Participle
agadyiṣyamāṇa m. n. agadyiṣyamāṇā f.

Future Passive Participle
agadyitavya m. n. agadyitavyā f.

Indeclinable forms

Infinitive
agadyitum

Absolutive
agadyitvā

Periphrastic Perfect
agadyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria