Declension table of ?agadyitavya

Deva

MasculineSingularDualPlural
Nominativeagadyitavyaḥ agadyitavyau agadyitavyāḥ
Vocativeagadyitavya agadyitavyau agadyitavyāḥ
Accusativeagadyitavyam agadyitavyau agadyitavyān
Instrumentalagadyitavyena agadyitavyābhyām agadyitavyaiḥ agadyitavyebhiḥ
Dativeagadyitavyāya agadyitavyābhyām agadyitavyebhyaḥ
Ablativeagadyitavyāt agadyitavyābhyām agadyitavyebhyaḥ
Genitiveagadyitavyasya agadyitavyayoḥ agadyitavyānām
Locativeagadyitavye agadyitavyayoḥ agadyitavyeṣu

Compound agadyitavya -

Adverb -agadyitavyam -agadyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria