Declension table of ?agadyitavya

Deva

NeuterSingularDualPlural
Nominativeagadyitavyam agadyitavye agadyitavyāni
Vocativeagadyitavya agadyitavye agadyitavyāni
Accusativeagadyitavyam agadyitavye agadyitavyāni
Instrumentalagadyitavyena agadyitavyābhyām agadyitavyaiḥ
Dativeagadyitavyāya agadyitavyābhyām agadyitavyebhyaḥ
Ablativeagadyitavyāt agadyitavyābhyām agadyitavyebhyaḥ
Genitiveagadyitavyasya agadyitavyayoḥ agadyitavyānām
Locativeagadyitavye agadyitavyayoḥ agadyitavyeṣu

Compound agadyitavya -

Adverb -agadyitavyam -agadyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria