Declension table of ?agadyantī

Deva

FeminineSingularDualPlural
Nominativeagadyantī agadyantyau agadyantyaḥ
Vocativeagadyanti agadyantyau agadyantyaḥ
Accusativeagadyantīm agadyantyau agadyantīḥ
Instrumentalagadyantyā agadyantībhyām agadyantībhiḥ
Dativeagadyantyai agadyantībhyām agadyantībhyaḥ
Ablativeagadyantyāḥ agadyantībhyām agadyantībhyaḥ
Genitiveagadyantyāḥ agadyantyoḥ agadyantīnām
Locativeagadyantyām agadyantyoḥ agadyantīṣu

Compound agadyanti - agadyantī -

Adverb -agadyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria