Declension table of ?agadyitavyā

Deva

FeminineSingularDualPlural
Nominativeagadyitavyā agadyitavye agadyitavyāḥ
Vocativeagadyitavye agadyitavye agadyitavyāḥ
Accusativeagadyitavyām agadyitavye agadyitavyāḥ
Instrumentalagadyitavyayā agadyitavyābhyām agadyitavyābhiḥ
Dativeagadyitavyāyai agadyitavyābhyām agadyitavyābhyaḥ
Ablativeagadyitavyāyāḥ agadyitavyābhyām agadyitavyābhyaḥ
Genitiveagadyitavyāyāḥ agadyitavyayoḥ agadyitavyānām
Locativeagadyitavyāyām agadyitavyayoḥ agadyitavyāsu

Adverb -agadyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria