Declension table of ?agaditavatī

Deva

FeminineSingularDualPlural
Nominativeagaditavatī agaditavatyau agaditavatyaḥ
Vocativeagaditavati agaditavatyau agaditavatyaḥ
Accusativeagaditavatīm agaditavatyau agaditavatīḥ
Instrumentalagaditavatyā agaditavatībhyām agaditavatībhiḥ
Dativeagaditavatyai agaditavatībhyām agaditavatībhyaḥ
Ablativeagaditavatyāḥ agaditavatībhyām agaditavatībhyaḥ
Genitiveagaditavatyāḥ agaditavatyoḥ agaditavatīnām
Locativeagaditavatyām agaditavatyoḥ agaditavatīṣu

Compound agaditavati - agaditavatī -

Adverb -agaditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria