तिङन्तावली अगद

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअगद्यति अगद्यतः अगद्यन्ति
मध्यमअगद्यसि अगद्यथः अगद्यथ
उत्तमअगद्यामि अगद्यावः अगद्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमआगद्यत् आगद्यताम् आगद्यन्
मध्यमआगद्यः आगद्यतम् आगद्यत
उत्तमआगद्यम् आगद्याव आगद्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअगद्येत् अगद्येताम् अगद्येयुः
मध्यमअगद्येः अगद्येतम् अगद्येत
उत्तमअगद्येयम् अगद्येव अगद्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमअगद्यतु अगद्यताम् अगद्यन्तु
मध्यमअगद्य अगद्यतम् अगद्यत
उत्तमअगद्यानि अगद्याव अगद्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमअगद्यिष्यति अगद्यिष्यतः अगद्यिष्यन्ति
मध्यमअगद्यिष्यसि अगद्यिष्यथः अगद्यिष्यथ
उत्तमअगद्यिष्यामि अगद्यिष्यावः अगद्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअगद्यिष्यते अगद्यिष्येते अगद्यिष्यन्ते
मध्यमअगद्यिष्यसे अगद्यिष्येथे अगद्यिष्यध्वे
उत्तमअगद्यिष्ये अगद्यिष्यावहे अगद्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअगद्यिता अगद्यितारौ अगद्यितारः
मध्यमअगद्यितासि अगद्यितास्थः अगद्यितास्थ
उत्तमअगद्यितास्मि अगद्यितास्वः अगद्यितास्मः

कृदन्त

क्त
अगदित m. n. अगदिता f.

क्तवतु
अगदितवत् m. n. अगदितवती f.

शतृ
अगद्यत् m. n. अगद्यन्ती f.

लुडादेश पर
अगद्यिष्यत् m. n. अगद्यिष्यन्ती f.

लुडादेश आत्म
अगद्यिष्यमाण m. n. अगद्यिष्यमाणा f.

तव्य
अगद्यितव्य m. n. अगद्यितव्या f.

अव्यय

तुमुन्
अगद्यितुम्

क्त्वा
अगद्यित्वा

लिट्
अगद्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria